नि + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निकुन्थति
निकुन्थतः
निकुन्थन्ति
मध्यम
निकुन्थसि
निकुन्थथः
निकुन्थथ
उत्तम
निकुन्थामि
निकुन्थावः
निकुन्थामः