नि + उङ्ख् धातुरूपाणि - उखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यौङ्खिष्यत
न्यौङ्खिष्येताम्
न्यौङ्खिष्यन्त
मध्यम
न्यौङ्खिष्यथाः
न्यौङ्खिष्येथाम्
न्यौङ्खिष्यध्वम्
उत्तम
न्यौङ्खिष्ये
न्यौङ्खिष्यावहि
न्यौङ्खिष्यामहि