नि + उङ्ख् धातुरूपाणि - उखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यौङ्खीत् / न्यौङ्खीद्
न्यौङ्खिष्टाम्
न्यौङ्खिषुः
मध्यम
न्यौङ्खीः
न्यौङ्खिष्टम्
न्यौङ्खिष्ट
उत्तम
न्यौङ्खिषम्
न्यौङ्खिष्व
न्यौङ्खिष्म