नि + उङ्ख् धातुरूपाणि - उखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यौङ्खत् / न्यौङ्खद्
न्यौङ्खताम्
न्यौङ्खन्
मध्यम
न्यौङ्खः
न्यौङ्खतम्
न्यौङ्खत
उत्तम
न्यौङ्खम्
न्यौङ्खाव
न्यौङ्खाम