नि + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नीखाञ्चक्रे / नीखांचक्रे / नीखाम्बभूवे / नीखांबभूवे / नीखामाहे
नीखाञ्चक्राते / नीखांचक्राते / नीखाम्बभूवाते / नीखांबभूवाते / नीखामासाते
नीखाञ्चक्रिरे / नीखांचक्रिरे / नीखाम्बभूविरे / नीखांबभूविरे / नीखामासिरे
मध्यम
नीखाञ्चकृषे / नीखांचकृषे / नीखाम्बभूविषे / नीखांबभूविषे / नीखामासिषे
नीखाञ्चक्राथे / नीखांचक्राथे / नीखाम्बभूवाथे / नीखांबभूवाथे / नीखामासाथे
नीखाञ्चकृढ्वे / नीखांचकृढ्वे / नीखाम्बभूविध्वे / नीखांबभूविध्वे / नीखाम्बभूविढ्वे / नीखांबभूविढ्वे / नीखामासिध्वे
उत्तम
नीखाञ्चक्रे / नीखांचक्रे / नीखाम्बभूवे / नीखांबभूवे / नीखामाहे
नीखाञ्चकृवहे / नीखांचकृवहे / नीखाम्बभूविवहे / नीखांबभूविवहे / नीखामासिवहे
नीखाञ्चकृमहे / नीखांचकृमहे / नीखाम्बभूविमहे / नीखांबभूविमहे / नीखामासिमहे