नि + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नीखेत् / नीखेद्
नीखेताम्
नीखेयुः
मध्यम
नीखेः
नीखेतम्
नीखेत
उत्तम
नीखेयम्
नीखेव
नीखेम