नि + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नीखतात् / नीखताद् / नीखतु
नीखताम्
नीखन्तु
मध्यम
नीखतात् / नीखताद् / नीख
नीखतम्
नीखत
उत्तम
नीखानि
नीखाव
नीखाम