नि + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यैखिष्यत् / न्यैखिष्यद्
न्यैखिष्यताम्
न्यैखिष्यन्
मध्यम
न्यैखिष्यः
न्यैखिष्यतम्
न्यैखिष्यत
उत्तम
न्यैखिष्यम्
न्यैखिष्याव
न्यैखिष्याम