नि + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नीखाञ्चकार / नीखांचकार / नीखाम्बभूव / नीखांबभूव / नीखामास
नीखाञ्चक्रतुः / नीखांचक्रतुः / नीखाम्बभूवतुः / नीखांबभूवतुः / नीखामासतुः
नीखाञ्चक्रुः / नीखांचक्रुः / नीखाम्बभूवुः / नीखांबभूवुः / नीखामासुः
मध्यम
नीखाञ्चकर्थ / नीखांचकर्थ / नीखाम्बभूविथ / नीखांबभूविथ / नीखामासिथ
नीखाञ्चक्रथुः / नीखांचक्रथुः / नीखाम्बभूवथुः / नीखांबभूवथुः / नीखामासथुः
नीखाञ्चक्र / नीखांचक्र / नीखाम्बभूव / नीखांबभूव / नीखामास
उत्तम
नीखाञ्चकर / नीखांचकर / नीखाञ्चकार / नीखांचकार / नीखाम्बभूव / नीखांबभूव / नीखामास
नीखाञ्चकृव / नीखांचकृव / नीखाम्बभूविव / नीखांबभूविव / नीखामासिव
नीखाञ्चकृम / नीखांचकृम / नीखाम्बभूविम / नीखांबभूविम / नीखामासिम