निस् + वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वखति
निर्वखतः
निर्वखन्ति
मध्यम
निर्वखसि
निर्वखथः
निर्वखथ
उत्तम
निर्वखामि
निर्वखावः
निर्वखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ववाख
निर्ववखतुः
निर्ववखुः
मध्यम
निर्ववखिथ
निर्ववखथुः
निर्ववख
उत्तम
निर्ववख / निर्ववाख
निर्ववखिव
निर्ववखिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वखिता
निर्वखितारौ
निर्वखितारः
मध्यम
निर्वखितासि
निर्वखितास्थः
निर्वखितास्थ
उत्तम
निर्वखितास्मि
निर्वखितास्वः
निर्वखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वखिष्यति
निर्वखिष्यतः
निर्वखिष्यन्ति
मध्यम
निर्वखिष्यसि
निर्वखिष्यथः
निर्वखिष्यथ
उत्तम
निर्वखिष्यामि
निर्वखिष्यावः
निर्वखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वखतात् / निर्वखताद् / निर्वखतु
निर्वखताम्
निर्वखन्तु
मध्यम
निर्वखतात् / निर्वखताद् / निर्वख
निर्वखतम्
निर्वखत
उत्तम
निर्वखाणि
निर्वखाव
निर्वखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरवखत् / निरवखद्
निरवखताम्
निरवखन्
मध्यम
निरवखः
निरवखतम्
निरवखत
उत्तम
निरवखम्
निरवखाव
निरवखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वखेत् / निर्वखेद्
निर्वखेताम्
निर्वखेयुः
मध्यम
निर्वखेः
निर्वखेतम्
निर्वखेत
उत्तम
निर्वखेयम्
निर्वखेव
निर्वखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वख्यात् / निर्वख्याद्
निर्वख्यास्ताम्
निर्वख्यासुः
मध्यम
निर्वख्याः
निर्वख्यास्तम्
निर्वख्यास्त
उत्तम
निर्वख्यासम्
निर्वख्यास्व
निर्वख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरवाखीत् / निरवाखीद् / निरवखीत् / निरवखीद्
निरवाखिष्टाम् / निरवखिष्टाम्
निरवाखिषुः / निरवखिषुः
मध्यम
निरवाखीः / निरवखीः
निरवाखिष्टम् / निरवखिष्टम्
निरवाखिष्ट / निरवखिष्ट
उत्तम
निरवाखिषम् / निरवखिषम्
निरवाखिष्व / निरवखिष्व
निरवाखिष्म / निरवखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरवखिष्यत् / निरवखिष्यद्
निरवखिष्यताम्
निरवखिष्यन्
मध्यम
निरवखिष्यः
निरवखिष्यतम्
निरवखिष्यत
उत्तम
निरवखिष्यम्
निरवखिष्याव
निरवखिष्याम