निस् + वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरवाखीत् / निरवाखीद् / निरवखीत् / निरवखीद्
निरवाखिष्टाम् / निरवखिष्टाम्
निरवाखिषुः / निरवखिषुः
मध्यम
निरवाखीः / निरवखीः
निरवाखिष्टम् / निरवखिष्टम्
निरवाखिष्ट / निरवखिष्ट
उत्तम
निरवाखिषम् / निरवखिषम्
निरवाखिष्व / निरवखिष्व
निरवाखिष्म / निरवखिष्म