निस् + रद् धातुरूपाणि - रदँ विलेखने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
नीरदति
नीरदतः
नीरदन्ति
मध्यम
नीरदसि
नीरदथः
नीरदथ
उत्तम
नीरदामि
नीरदावः
नीरदामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
नीरराद
नीरेदतुः
नीरेदुः
मध्यम
नीरेदिथ
नीरेदथुः
नीरेद
उत्तम
नीररद / नीरराद
नीरेदिव
नीरेदिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
नीरदिता
नीरदितारौ
नीरदितारः
मध्यम
नीरदितासि
नीरदितास्थः
नीरदितास्थ
उत्तम
नीरदितास्मि
नीरदितास्वः
नीरदितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
नीरदिष्यति
नीरदिष्यतः
नीरदिष्यन्ति
मध्यम
नीरदिष्यसि
नीरदिष्यथः
नीरदिष्यथ
उत्तम
नीरदिष्यामि
नीरदिष्यावः
नीरदिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
नीरदतात् / नीरदताद् / नीरदतु
नीरदताम्
नीरदन्तु
मध्यम
नीरदतात् / नीरदताद् / नीरद
नीरदतम्
नीरदत
उत्तम
नीरदानि
नीरदाव
नीरदाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निररदत् / निररदद्
निररदताम्
निररदन्
मध्यम
निररदः
निररदतम्
निररदत
उत्तम
निररदम्
निररदाव
निररदाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नीरदेत् / नीरदेद्
नीरदेताम्
नीरदेयुः
मध्यम
नीरदेः
नीरदेतम्
नीरदेत
उत्तम
नीरदेयम्
नीरदेव
नीरदेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नीरद्यात् / नीरद्याद्
नीरद्यास्ताम्
नीरद्यासुः
मध्यम
नीरद्याः
नीरद्यास्तम्
नीरद्यास्त
उत्तम
नीरद्यासम्
नीरद्यास्व
नीरद्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निररादीत् / निररादीद् / निररदीत् / निररदीद्
निररादिष्टाम् / निररदिष्टाम्
निररादिषुः / निररदिषुः
मध्यम
निररादीः / निररदीः
निररादिष्टम् / निररदिष्टम्
निररादिष्ट / निररदिष्ट
उत्तम
निररादिषम् / निररदिषम्
निररादिष्व / निररदिष्व
निररादिष्म / निररदिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निररदिष्यत् / निररदिष्यद्
निररदिष्यताम्
निररदिष्यन्
मध्यम
निररदिष्यः
निररदिष्यतम्
निररदिष्यत
उत्तम
निररदिष्यम्
निररदिष्याव
निररदिष्याम