निस् + रद् धातुरूपाणि - रदँ विलेखने - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नीरदतात् / नीरदताद् / नीरदतु
नीरदताम्
नीरदन्तु
मध्यम
नीरदतात् / नीरदताद् / नीरद
नीरदतम्
नीरदत
उत्तम
नीरदानि
नीरदाव
नीरदाम