निस् + रद् धातुरूपाणि - रदँ विलेखने - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निररादीत् / निररादीद् / निररदीत् / निररदीद्
निररादिष्टाम् / निररदिष्टाम्
निररादिषुः / निररदिषुः
मध्यम
निररादीः / निररदीः
निररादिष्टम् / निररदिष्टम्
निररादिष्ट / निररदिष्ट
उत्तम
निररादिषम् / निररदिषम्
निररादिष्व / निररदिष्व
निररादिष्म / निररदिष्म