निस् + मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरमस्क्यत
निरमस्क्येताम्
निरमस्क्यन्त
मध्यम
निरमस्क्यथाः
निरमस्क्येथाम्
निरमस्क्यध्वम्
उत्तम
निरमस्क्ये
निरमस्क्यावहि
निरमस्क्यामहि