निस् + मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्मस्कताम्
निर्मस्केताम्
निर्मस्कन्ताम्
मध्यम
निर्मस्कस्व
निर्मस्केथाम्
निर्मस्कध्वम्
उत्तम
निर्मस्कै
निर्मस्कावहै
निर्मस्कामहै