निस् + मञ्च् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्ममञ्चे
निर्ममञ्चाते
निर्ममञ्चिरे
मध्यम
निर्ममञ्चिषे
निर्ममञ्चाथे
निर्ममञ्चिध्वे
उत्तम
निर्ममञ्चे
निर्ममञ्चिवहे
निर्ममञ्चिमहे