निस् + मञ्च् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्मञ्चेत
निर्मञ्चेयाताम्
निर्मञ्चेरन्
मध्यम
निर्मञ्चेथाः
निर्मञ्चेयाथाम्
निर्मञ्चेध्वम्
उत्तम
निर्मञ्चेय
निर्मञ्चेवहि
निर्मञ्चेमहि