निस् + मञ्च् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्मञ्चताम्
निर्मञ्चेताम्
निर्मञ्चन्ताम्
मध्यम
निर्मञ्चस्व
निर्मञ्चेथाम्
निर्मञ्चध्वम्
उत्तम
निर्मञ्चै
निर्मञ्चावहै
निर्मञ्चामहै