निस् + मञ्च् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्मञ्चिषीष्ट
निर्मञ्चिषीयास्ताम्
निर्मञ्चिषीरन्
मध्यम
निर्मञ्चिषीष्ठाः
निर्मञ्चिषीयास्थाम्
निर्मञ्चिषीध्वम्
उत्तम
निर्मञ्चिषीय
निर्मञ्चिषीवहि
निर्मञ्चिषीमहि