निस् + मङ्ग् धातुरूपाणि - मगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरमङ्ग्यत
निरमङ्ग्येताम्
निरमङ्ग्यन्त
मध्यम
निरमङ्ग्यथाः
निरमङ्ग्येथाम्
निरमङ्ग्यध्वम्
उत्तम
निरमङ्ग्ये
निरमङ्ग्यावहि
निरमङ्ग्यामहि