निस् + मङ्ग् धातुरूपाणि - मगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मङ्गति
निर्मङ्गतः
निर्मङ्गन्ति
मध्यम
निर्मङ्गसि
निर्मङ्गथः
निर्मङ्गथ
उत्तम
निर्मङ्गामि
निर्मङ्गावः
निर्मङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ममङ्ग
निर्ममङ्गतुः
निर्ममङ्गुः
मध्यम
निर्ममङ्गिथ
निर्ममङ्गथुः
निर्ममङ्ग
उत्तम
निर्ममङ्ग
निर्ममङ्गिव
निर्ममङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मङ्गिता
निर्मङ्गितारौ
निर्मङ्गितारः
मध्यम
निर्मङ्गितासि
निर्मङ्गितास्थः
निर्मङ्गितास्थ
उत्तम
निर्मङ्गितास्मि
निर्मङ्गितास्वः
निर्मङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मङ्गिष्यति
निर्मङ्गिष्यतः
निर्मङ्गिष्यन्ति
मध्यम
निर्मङ्गिष्यसि
निर्मङ्गिष्यथः
निर्मङ्गिष्यथ
उत्तम
निर्मङ्गिष्यामि
निर्मङ्गिष्यावः
निर्मङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मङ्गतात् / निर्मङ्गताद् / निर्मङ्गतु
निर्मङ्गताम्
निर्मङ्गन्तु
मध्यम
निर्मङ्गतात् / निर्मङ्गताद् / निर्मङ्ग
निर्मङ्गतम्
निर्मङ्गत
उत्तम
निर्मङ्गाणि
निर्मङ्गाव
निर्मङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरमङ्गत् / निरमङ्गद्
निरमङ्गताम्
निरमङ्गन्
मध्यम
निरमङ्गः
निरमङ्गतम्
निरमङ्गत
उत्तम
निरमङ्गम्
निरमङ्गाव
निरमङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मङ्गेत् / निर्मङ्गेद्
निर्मङ्गेताम्
निर्मङ्गेयुः
मध्यम
निर्मङ्गेः
निर्मङ्गेतम्
निर्मङ्गेत
उत्तम
निर्मङ्गेयम्
निर्मङ्गेव
निर्मङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मङ्ग्यात् / निर्मङ्ग्याद्
निर्मङ्ग्यास्ताम्
निर्मङ्ग्यासुः
मध्यम
निर्मङ्ग्याः
निर्मङ्ग्यास्तम्
निर्मङ्ग्यास्त
उत्तम
निर्मङ्ग्यासम्
निर्मङ्ग्यास्व
निर्मङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरमङ्गीत् / निरमङ्गीद्
निरमङ्गिष्टाम्
निरमङ्गिषुः
मध्यम
निरमङ्गीः
निरमङ्गिष्टम्
निरमङ्गिष्ट
उत्तम
निरमङ्गिषम्
निरमङ्गिष्व
निरमङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरमङ्गिष्यत् / निरमङ्गिष्यद्
निरमङ्गिष्यताम्
निरमङ्गिष्यन्
मध्यम
निरमङ्गिष्यः
निरमङ्गिष्यतम्
निरमङ्गिष्यत
उत्तम
निरमङ्गिष्यम्
निरमङ्गिष्याव
निरमङ्गिष्याम