निस् + मङ्ग् धातुरूपाणि - मगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्मङ्गेत् / निर्मङ्गेद्
निर्मङ्गेताम्
निर्मङ्गेयुः
मध्यम
निर्मङ्गेः
निर्मङ्गेतम्
निर्मङ्गेत
उत्तम
निर्मङ्गेयम्
निर्मङ्गेव
निर्मङ्गेम