निस् + मङ्ग् धातुरूपाणि - मगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्मङ्गतात् / निर्मङ्गताद् / निर्मङ्गतु
निर्मङ्गताम्
निर्मङ्गन्तु
मध्यम
निर्मङ्गतात् / निर्मङ्गताद् / निर्मङ्ग
निर्मङ्गतम्
निर्मङ्गत
उत्तम
निर्मङ्गाणि
निर्मङ्गाव
निर्मङ्गाम