निस् + मङ्ग् धातुरूपाणि - मगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरमङ्गिष्यत् / निरमङ्गिष्यद्
निरमङ्गिष्यताम्
निरमङ्गिष्यन्
मध्यम
निरमङ्गिष्यः
निरमङ्गिष्यतम्
निरमङ्गिष्यत
उत्तम
निरमङ्गिष्यम्
निरमङ्गिष्याव
निरमङ्गिष्याम