निस् + मङ्ग् धातुरूपाणि - मगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरमङ्गीत् / निरमङ्गीद्
निरमङ्गिष्टाम्
निरमङ्गिषुः
मध्यम
निरमङ्गीः
निरमङ्गिष्टम्
निरमङ्गिष्ट
उत्तम
निरमङ्गिषम्
निरमङ्गिष्व
निरमङ्गिष्म