निस् + मङ्ग् धातुरूपाणि - मगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरमङ्गत् / निरमङ्गद्
निरमङ्गताम्
निरमङ्गन्
मध्यम
निरमङ्गः
निरमङ्गतम्
निरमङ्गत
उत्तम
निरमङ्गम्
निरमङ्गाव
निरमङ्गाम