निस् + मङ्ग् धातुरूपाणि - मगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्मङ्ग्यात् / निर्मङ्ग्याद्
निर्मङ्ग्यास्ताम्
निर्मङ्ग्यासुः
मध्यम
निर्मङ्ग्याः
निर्मङ्ग्यास्तम्
निर्मङ्ग्यास्त
उत्तम
निर्मङ्ग्यासम्
निर्मङ्ग्यास्व
निर्मङ्ग्यास्म