निस् + बुङ्ग् धातुरूपाणि - बुगिँ वर्जने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्बुङ्गति
निर्बुङ्गतः
निर्बुङ्गन्ति
मध्यम
निर्बुङ्गसि
निर्बुङ्गथः
निर्बुङ्गथ
उत्तम
निर्बुङ्गामि
निर्बुङ्गावः
निर्बुङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्बुबुङ्ग
निर्बुबुङ्गतुः
निर्बुबुङ्गुः
मध्यम
निर्बुबुङ्गिथ
निर्बुबुङ्गथुः
निर्बुबुङ्ग
उत्तम
निर्बुबुङ्ग
निर्बुबुङ्गिव
निर्बुबुङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्बुङ्गिता
निर्बुङ्गितारौ
निर्बुङ्गितारः
मध्यम
निर्बुङ्गितासि
निर्बुङ्गितास्थः
निर्बुङ्गितास्थ
उत्तम
निर्बुङ्गितास्मि
निर्बुङ्गितास्वः
निर्बुङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्बुङ्गिष्यति
निर्बुङ्गिष्यतः
निर्बुङ्गिष्यन्ति
मध्यम
निर्बुङ्गिष्यसि
निर्बुङ्गिष्यथः
निर्बुङ्गिष्यथ
उत्तम
निर्बुङ्गिष्यामि
निर्बुङ्गिष्यावः
निर्बुङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्बुङ्गतात् / निर्बुङ्गताद् / निर्बुङ्गतु
निर्बुङ्गताम्
निर्बुङ्गन्तु
मध्यम
निर्बुङ्गतात् / निर्बुङ्गताद् / निर्बुङ्ग
निर्बुङ्गतम्
निर्बुङ्गत
उत्तम
निर्बुङ्गाणि
निर्बुङ्गाव
निर्बुङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरबुङ्गत् / निरबुङ्गद्
निरबुङ्गताम्
निरबुङ्गन्
मध्यम
निरबुङ्गः
निरबुङ्गतम्
निरबुङ्गत
उत्तम
निरबुङ्गम्
निरबुङ्गाव
निरबुङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्बुङ्गेत् / निर्बुङ्गेद्
निर्बुङ्गेताम्
निर्बुङ्गेयुः
मध्यम
निर्बुङ्गेः
निर्बुङ्गेतम्
निर्बुङ्गेत
उत्तम
निर्बुङ्गेयम्
निर्बुङ्गेव
निर्बुङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्बुङ्ग्यात् / निर्बुङ्ग्याद्
निर्बुङ्ग्यास्ताम्
निर्बुङ्ग्यासुः
मध्यम
निर्बुङ्ग्याः
निर्बुङ्ग्यास्तम्
निर्बुङ्ग्यास्त
उत्तम
निर्बुङ्ग्यासम्
निर्बुङ्ग्यास्व
निर्बुङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरबुङ्गीत् / निरबुङ्गीद्
निरबुङ्गिष्टाम्
निरबुङ्गिषुः
मध्यम
निरबुङ्गीः
निरबुङ्गिष्टम्
निरबुङ्गिष्ट
उत्तम
निरबुङ्गिषम्
निरबुङ्गिष्व
निरबुङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरबुङ्गिष्यत् / निरबुङ्गिष्यद्
निरबुङ्गिष्यताम्
निरबुङ्गिष्यन्
मध्यम
निरबुङ्गिष्यः
निरबुङ्गिष्यतम्
निरबुङ्गिष्यत
उत्तम
निरबुङ्गिष्यम्
निरबुङ्गिष्याव
निरबुङ्गिष्याम