निस् + नर्द् धातुरूपाणि - नर्दँ शब्दे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्नर्दति
निर्नर्दतः
निर्नर्दन्ति
मध्यम
निर्नर्दसि
निर्नर्दथः
निर्नर्दथ
उत्तम
निर्नर्दामि
निर्नर्दावः
निर्नर्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ननर्द
निर्ननर्दतुः
निर्ननर्दुः
मध्यम
निर्ननर्दिथ
निर्ननर्दथुः
निर्ननर्द
उत्तम
निर्ननर्द
निर्ननर्दिव
निर्ननर्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्नर्दिता
निर्नर्दितारौ
निर्नर्दितारः
मध्यम
निर्नर्दितासि
निर्नर्दितास्थः
निर्नर्दितास्थ
उत्तम
निर्नर्दितास्मि
निर्नर्दितास्वः
निर्नर्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्नर्दिष्यति
निर्नर्दिष्यतः
निर्नर्दिष्यन्ति
मध्यम
निर्नर्दिष्यसि
निर्नर्दिष्यथः
निर्नर्दिष्यथ
उत्तम
निर्नर्दिष्यामि
निर्नर्दिष्यावः
निर्नर्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्नर्दतात् / निर्नर्दताद् / निर्नर्दतु
निर्नर्दताम्
निर्नर्दन्तु
मध्यम
निर्नर्दतात् / निर्नर्दताद् / निर्नर्द
निर्नर्दतम्
निर्नर्दत
उत्तम
निर्नर्दानि
निर्नर्दाव
निर्नर्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरनर्दत् / निरनर्दद्
निरनर्दताम्
निरनर्दन्
मध्यम
निरनर्दः
निरनर्दतम्
निरनर्दत
उत्तम
निरनर्दम्
निरनर्दाव
निरनर्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्नर्देत् / निर्नर्देद्
निर्नर्देताम्
निर्नर्देयुः
मध्यम
निर्नर्देः
निर्नर्देतम्
निर्नर्देत
उत्तम
निर्नर्देयम्
निर्नर्देव
निर्नर्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्नर्द्यात् / निर्नर्द्याद्
निर्नर्द्यास्ताम्
निर्नर्द्यासुः
मध्यम
निर्नर्द्याः
निर्नर्द्यास्तम्
निर्नर्द्यास्त
उत्तम
निर्नर्द्यासम्
निर्नर्द्यास्व
निर्नर्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरनर्दीत् / निरनर्दीद्
निरनर्दिष्टाम्
निरनर्दिषुः
मध्यम
निरनर्दीः
निरनर्दिष्टम्
निरनर्दिष्ट
उत्तम
निरनर्दिषम्
निरनर्दिष्व
निरनर्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरनर्दिष्यत् / निरनर्दिष्यद्
निरनर्दिष्यताम्
निरनर्दिष्यन्
मध्यम
निरनर्दिष्यः
निरनर्दिष्यतम्
निरनर्दिष्यत
उत्तम
निरनर्दिष्यम्
निरनर्दिष्याव
निरनर्दिष्याम