निस् + ध्रेक् धातुरूपाणि - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ध्रेकते
निर्ध्रेकेते
निर्ध्रेकन्ते
मध्यम
निर्ध्रेकसे
निर्ध्रेकेथे
निर्ध्रेकध्वे
उत्तम
निर्ध्रेके
निर्ध्रेकावहे
निर्ध्रेकामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्दिध्रेके
निर्दिध्रेकाते
निर्दिध्रेकिरे
मध्यम
निर्दिध्रेकिषे
निर्दिध्रेकाथे
निर्दिध्रेकिध्वे
उत्तम
निर्दिध्रेके
निर्दिध्रेकिवहे
निर्दिध्रेकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ध्रेकिता
निर्ध्रेकितारौ
निर्ध्रेकितारः
मध्यम
निर्ध्रेकितासे
निर्ध्रेकितासाथे
निर्ध्रेकिताध्वे
उत्तम
निर्ध्रेकिताहे
निर्ध्रेकितास्वहे
निर्ध्रेकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ध्रेकिष्यते
निर्ध्रेकिष्येते
निर्ध्रेकिष्यन्ते
मध्यम
निर्ध्रेकिष्यसे
निर्ध्रेकिष्येथे
निर्ध्रेकिष्यध्वे
उत्तम
निर्ध्रेकिष्ये
निर्ध्रेकिष्यावहे
निर्ध्रेकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ध्रेकताम्
निर्ध्रेकेताम्
निर्ध्रेकन्ताम्
मध्यम
निर्ध्रेकस्व
निर्ध्रेकेथाम्
निर्ध्रेकध्वम्
उत्तम
निर्ध्रेकै
निर्ध्रेकावहै
निर्ध्रेकामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरध्रेकत
निरध्रेकेताम्
निरध्रेकन्त
मध्यम
निरध्रेकथाः
निरध्रेकेथाम्
निरध्रेकध्वम्
उत्तम
निरध्रेके
निरध्रेकावहि
निरध्रेकामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ध्रेकेत
निर्ध्रेकेयाताम्
निर्ध्रेकेरन्
मध्यम
निर्ध्रेकेथाः
निर्ध्रेकेयाथाम्
निर्ध्रेकेध्वम्
उत्तम
निर्ध्रेकेय
निर्ध्रेकेवहि
निर्ध्रेकेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ध्रेकिषीष्ट
निर्ध्रेकिषीयास्ताम्
निर्ध्रेकिषीरन्
मध्यम
निर्ध्रेकिषीष्ठाः
निर्ध्रेकिषीयास्थाम्
निर्ध्रेकिषीध्वम्
उत्तम
निर्ध्रेकिषीय
निर्ध्रेकिषीवहि
निर्ध्रेकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरध्रेकिष्ट
निरध्रेकिषाताम्
निरध्रेकिषत
मध्यम
निरध्रेकिष्ठाः
निरध्रेकिषाथाम्
निरध्रेकिढ्वम्
उत्तम
निरध्रेकिषि
निरध्रेकिष्वहि
निरध्रेकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरध्रेकिष्यत
निरध्रेकिष्येताम्
निरध्रेकिष्यन्त
मध्यम
निरध्रेकिष्यथाः
निरध्रेकिष्येथाम्
निरध्रेकिष्यध्वम्
उत्तम
निरध्रेकिष्ये
निरध्रेकिष्यावहि
निरध्रेकिष्यामहि