निस् + तीक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्तीकते
निस्तीकेते
निस्तीकन्ते
मध्यम
निस्तीकसे
निस्तीकेथे
निस्तीकध्वे
उत्तम
निस्तीके
निस्तीकावहे
निस्तीकामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्तितीके
निस्तितीकाते
निस्तितीकिरे
मध्यम
निस्तितीकिषे
निस्तितीकाथे
निस्तितीकिध्वे
उत्तम
निस्तितीके
निस्तितीकिवहे
निस्तितीकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्तीकिता
निस्तीकितारौ
निस्तीकितारः
मध्यम
निस्तीकितासे
निस्तीकितासाथे
निस्तीकिताध्वे
उत्तम
निस्तीकिताहे
निस्तीकितास्वहे
निस्तीकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्तीकिष्यते
निस्तीकिष्येते
निस्तीकिष्यन्ते
मध्यम
निस्तीकिष्यसे
निस्तीकिष्येथे
निस्तीकिष्यध्वे
उत्तम
निस्तीकिष्ये
निस्तीकिष्यावहे
निस्तीकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्तीकताम्
निस्तीकेताम्
निस्तीकन्ताम्
मध्यम
निस्तीकस्व
निस्तीकेथाम्
निस्तीकध्वम्
उत्तम
निस्तीकै
निस्तीकावहै
निस्तीकामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरतीकत
निरतीकेताम्
निरतीकन्त
मध्यम
निरतीकथाः
निरतीकेथाम्
निरतीकध्वम्
उत्तम
निरतीके
निरतीकावहि
निरतीकामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निस्तीकेत
निस्तीकेयाताम्
निस्तीकेरन्
मध्यम
निस्तीकेथाः
निस्तीकेयाथाम्
निस्तीकेध्वम्
उत्तम
निस्तीकेय
निस्तीकेवहि
निस्तीकेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निस्तीकिषीष्ट
निस्तीकिषीयास्ताम्
निस्तीकिषीरन्
मध्यम
निस्तीकिषीष्ठाः
निस्तीकिषीयास्थाम्
निस्तीकिषीध्वम्
उत्तम
निस्तीकिषीय
निस्तीकिषीवहि
निस्तीकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरतीकिष्ट
निरतीकिषाताम्
निरतीकिषत
मध्यम
निरतीकिष्ठाः
निरतीकिषाथाम्
निरतीकिढ्वम्
उत्तम
निरतीकिषि
निरतीकिष्वहि
निरतीकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरतीकिष्यत
निरतीकिष्येताम्
निरतीकिष्यन्त
मध्यम
निरतीकिष्यथाः
निरतीकिष्येथाम्
निरतीकिष्यध्वम्
उत्तम
निरतीकिष्ये
निरतीकिष्यावहि
निरतीकिष्यामहि