निस् + तीक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निस्तीकिता
निस्तीकितारौ
निस्तीकितारः
मध्यम
निस्तीकितासे
निस्तीकितासाथे
निस्तीकिताध्वे
उत्तम
निस्तीकिताहे
निस्तीकितास्वहे
निस्तीकितास्महे