निस् + तीक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निस्तीकिषीष्ट
निस्तीकिषीयास्ताम्
निस्तीकिषीरन्
मध्यम
निस्तीकिषीष्ठाः
निस्तीकिषीयास्थाम्
निस्तीकिषीध्वम्
उत्तम
निस्तीकिषीय
निस्तीकिषीवहि
निस्तीकिषीमहि