निस् + तर्द् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्तर्दति
निस्तर्दतः
निस्तर्दन्ति
मध्यम
निस्तर्दसि
निस्तर्दथः
निस्तर्दथ
उत्तम
निस्तर्दामि
निस्तर्दावः
निस्तर्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्ततर्द
निस्ततर्दतुः
निस्ततर्दुः
मध्यम
निस्ततर्दिथ
निस्ततर्दथुः
निस्ततर्द
उत्तम
निस्ततर्द
निस्ततर्दिव
निस्ततर्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्तर्दिता
निस्तर्दितारौ
निस्तर्दितारः
मध्यम
निस्तर्दितासि
निस्तर्दितास्थः
निस्तर्दितास्थ
उत्तम
निस्तर्दितास्मि
निस्तर्दितास्वः
निस्तर्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्तर्दिष्यति
निस्तर्दिष्यतः
निस्तर्दिष्यन्ति
मध्यम
निस्तर्दिष्यसि
निस्तर्दिष्यथः
निस्तर्दिष्यथ
उत्तम
निस्तर्दिष्यामि
निस्तर्दिष्यावः
निस्तर्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्तर्दतात् / निस्तर्दताद् / निस्तर्दतु
निस्तर्दताम्
निस्तर्दन्तु
मध्यम
निस्तर्दतात् / निस्तर्दताद् / निस्तर्द
निस्तर्दतम्
निस्तर्दत
उत्तम
निस्तर्दानि
निस्तर्दाव
निस्तर्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरतर्दत् / निरतर्दद्
निरतर्दताम्
निरतर्दन्
मध्यम
निरतर्दः
निरतर्दतम्
निरतर्दत
उत्तम
निरतर्दम्
निरतर्दाव
निरतर्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निस्तर्देत् / निस्तर्देद्
निस्तर्देताम्
निस्तर्देयुः
मध्यम
निस्तर्देः
निस्तर्देतम्
निस्तर्देत
उत्तम
निस्तर्देयम्
निस्तर्देव
निस्तर्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निस्तर्द्यात् / निस्तर्द्याद्
निस्तर्द्यास्ताम्
निस्तर्द्यासुः
मध्यम
निस्तर्द्याः
निस्तर्द्यास्तम्
निस्तर्द्यास्त
उत्तम
निस्तर्द्यासम्
निस्तर्द्यास्व
निस्तर्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरतर्दीत् / निरतर्दीद्
निरतर्दिष्टाम्
निरतर्दिषुः
मध्यम
निरतर्दीः
निरतर्दिष्टम्
निरतर्दिष्ट
उत्तम
निरतर्दिषम्
निरतर्दिष्व
निरतर्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरतर्दिष्यत् / निरतर्दिष्यद्
निरतर्दिष्यताम्
निरतर्दिष्यन्
मध्यम
निरतर्दिष्यः
निरतर्दिष्यतम्
निरतर्दिष्यत
उत्तम
निरतर्दिष्यम्
निरतर्दिष्याव
निरतर्दिष्याम