निस् + तर्द् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निस्तर्देत् / निस्तर्देद्
निस्तर्देताम्
निस्तर्देयुः
मध्यम
निस्तर्देः
निस्तर्देतम्
निस्तर्देत
उत्तम
निस्तर्देयम्
निस्तर्देव
निस्तर्देम