निस् + तर्द् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निस्तर्दतात् / निस्तर्दताद् / निस्तर्दतु
निस्तर्दताम्
निस्तर्दन्तु
मध्यम
निस्तर्दतात् / निस्तर्दताद् / निस्तर्द
निस्तर्दतम्
निस्तर्दत
उत्तम
निस्तर्दानि
निस्तर्दाव
निस्तर्दाम