निस् + तर्द् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरतर्दत् / निरतर्दद्
निरतर्दताम्
निरतर्दन्
मध्यम
निरतर्दः
निरतर्दतम्
निरतर्दत
उत्तम
निरतर्दम्
निरतर्दाव
निरतर्दाम