निस् + ज्युत् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ज्योतति
निर्ज्योततः
निर्ज्योतन्ति
मध्यम
निर्ज्योतसि
निर्ज्योतथः
निर्ज्योतथ
उत्तम
निर्ज्योतामि
निर्ज्योतावः
निर्ज्योतामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्जुज्योत
निर्जुज्युततुः
निर्जुज्युतुः
मध्यम
निर्जुज्योतिथ
निर्जुज्युतथुः
निर्जुज्युत
उत्तम
निर्जुज्योत
निर्जुज्युतिव
निर्जुज्युतिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ज्योतिता
निर्ज्योतितारौ
निर्ज्योतितारः
मध्यम
निर्ज्योतितासि
निर्ज्योतितास्थः
निर्ज्योतितास्थ
उत्तम
निर्ज्योतितास्मि
निर्ज्योतितास्वः
निर्ज्योतितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ज्योतिष्यति
निर्ज्योतिष्यतः
निर्ज्योतिष्यन्ति
मध्यम
निर्ज्योतिष्यसि
निर्ज्योतिष्यथः
निर्ज्योतिष्यथ
उत्तम
निर्ज्योतिष्यामि
निर्ज्योतिष्यावः
निर्ज्योतिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ज्योततात् / निर्ज्योतताद् / निर्ज्योततु
निर्ज्योतताम्
निर्ज्योतन्तु
मध्यम
निर्ज्योततात् / निर्ज्योतताद् / निर्ज्योत
निर्ज्योततम्
निर्ज्योतत
उत्तम
निर्ज्योतानि
निर्ज्योताव
निर्ज्योताम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरज्योतत् / निरज्योतद्
निरज्योतताम्
निरज्योतन्
मध्यम
निरज्योतः
निरज्योततम्
निरज्योतत
उत्तम
निरज्योतम्
निरज्योताव
निरज्योताम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ज्योतेत् / निर्ज्योतेद्
निर्ज्योतेताम्
निर्ज्योतेयुः
मध्यम
निर्ज्योतेः
निर्ज्योतेतम्
निर्ज्योतेत
उत्तम
निर्ज्योतेयम्
निर्ज्योतेव
निर्ज्योतेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ज्युत्यात् / निर्ज्युत्याद्
निर्ज्युत्यास्ताम्
निर्ज्युत्यासुः
मध्यम
निर्ज्युत्याः
निर्ज्युत्यास्तम्
निर्ज्युत्यास्त
उत्तम
निर्ज्युत्यासम्
निर्ज्युत्यास्व
निर्ज्युत्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरज्युतत् / निरज्युतद् / निरज्योतीत् / निरज्योतीद्
निरज्युतताम् / निरज्योतिष्टाम्
निरज्युतन् / निरज्योतिषुः
मध्यम
निरज्युतः / निरज्योतीः
निरज्युततम् / निरज्योतिष्टम्
निरज्युतत / निरज्योतिष्ट
उत्तम
निरज्युतम् / निरज्योतिषम्
निरज्युताव / निरज्योतिष्व
निरज्युताम / निरज्योतिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरज्योतिष्यत् / निरज्योतिष्यद्
निरज्योतिष्यताम्
निरज्योतिष्यन्
मध्यम
निरज्योतिष्यः
निरज्योतिष्यतम्
निरज्योतिष्यत
उत्तम
निरज्योतिष्यम्
निरज्योतिष्याव
निरज्योतिष्याम