निस् + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निश्च्योतिता
निश्च्योतितारौ
निश्च्योतितारः
मध्यम
निश्च्योतितासे
निश्च्योतितासाथे
निश्च्योतिताध्वे
उत्तम
निश्च्योतिताहे
निश्च्योतितास्वहे
निश्च्योतितास्महे