निस् + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निश्च्योतति
निश्च्योततः
निश्च्योतन्ति
मध्यम
निश्च्योतसि
निश्च्योतथः
निश्च्योतथ
उत्तम
निश्च्योतामि
निश्च्योतावः
निश्च्योतामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निश्चुच्योत
निश्चुच्युततुः
निश्चुच्युतुः
मध्यम
निश्चुच्योतिथ
निश्चुच्युतथुः
निश्चुच्युत
उत्तम
निश्चुच्योत
निश्चुच्युतिव
निश्चुच्युतिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निश्च्योतिता
निश्च्योतितारौ
निश्च्योतितारः
मध्यम
निश्च्योतितासि
निश्च्योतितास्थः
निश्च्योतितास्थ
उत्तम
निश्च्योतितास्मि
निश्च्योतितास्वः
निश्च्योतितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निश्च्योतिष्यति
निश्च्योतिष्यतः
निश्च्योतिष्यन्ति
मध्यम
निश्च्योतिष्यसि
निश्च्योतिष्यथः
निश्च्योतिष्यथ
उत्तम
निश्च्योतिष्यामि
निश्च्योतिष्यावः
निश्च्योतिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निश्च्योततात् / निश्च्योतताद् / निश्च्योततु
निश्च्योतताम्
निश्च्योतन्तु
मध्यम
निश्च्योततात् / निश्च्योतताद् / निश्च्योत
निश्च्योततम्
निश्च्योतत
उत्तम
निश्च्योतानि
निश्च्योताव
निश्च्योताम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरच्योतत् / निरच्योतद्
निरच्योतताम्
निरच्योतन्
मध्यम
निरच्योतः
निरच्योततम्
निरच्योतत
उत्तम
निरच्योतम्
निरच्योताव
निरच्योताम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निश्च्योतेत् / निश्च्योतेद्
निश्च्योतेताम्
निश्च्योतेयुः
मध्यम
निश्च्योतेः
निश्च्योतेतम्
निश्च्योतेत
उत्तम
निश्च्योतेयम्
निश्च्योतेव
निश्च्योतेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निश्च्युत्यात् / निश्च्युत्याद्
निश्च्युत्यास्ताम्
निश्च्युत्यासुः
मध्यम
निश्च्युत्याः
निश्च्युत्यास्तम्
निश्च्युत्यास्त
उत्तम
निश्च्युत्यासम्
निश्च्युत्यास्व
निश्च्युत्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरच्युतत् / निरच्युतद् / निरच्योतीत् / निरच्योतीद्
निरच्युतताम् / निरच्योतिष्टाम्
निरच्युतन् / निरच्योतिषुः
मध्यम
निरच्युतः / निरच्योतीः
निरच्युततम् / निरच्योतिष्टम्
निरच्युतत / निरच्योतिष्ट
उत्तम
निरच्युतम् / निरच्योतिषम्
निरच्युताव / निरच्योतिष्व
निरच्युताम / निरच्योतिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरच्योतिष्यत् / निरच्योतिष्यद्
निरच्योतिष्यताम्
निरच्योतिष्यन्
मध्यम
निरच्योतिष्यः
निरच्योतिष्यतम्
निरच्योतिष्यत
उत्तम
निरच्योतिष्यम्
निरच्योतिष्याव
निरच्योतिष्याम