निस् + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निश्च्योतेत् / निश्च्योतेद्
निश्च्योतेताम्
निश्च्योतेयुः
मध्यम
निश्च्योतेः
निश्च्योतेतम्
निश्च्योतेत
उत्तम
निश्च्योतेयम्
निश्च्योतेव
निश्च्योतेम