निस् + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निश्च्योततात् / निश्च्योतताद् / निश्च्योततु
निश्च्योतताम्
निश्च्योतन्तु
मध्यम
निश्च्योततात् / निश्च्योतताद् / निश्च्योत
निश्च्योततम्
निश्च्योतत
उत्तम
निश्च्योतानि
निश्च्योताव
निश्च्योताम