निस् + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निश्च्योतिता
निश्च्योतितारौ
निश्च्योतितारः
मध्यम
निश्च्योतितासि
निश्च्योतितास्थः
निश्च्योतितास्थ
उत्तम
निश्च्योतितास्मि
निश्च्योतितास्वः
निश्च्योतितास्मः