निस् + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरच्युतत् / निरच्युतद् / निरच्योतीत् / निरच्योतीद्
निरच्युतताम् / निरच्योतिष्टाम्
निरच्युतन् / निरच्योतिषुः
मध्यम
निरच्युतः / निरच्योतीः
निरच्युततम् / निरच्योतिष्टम्
निरच्युतत / निरच्योतिष्ट
उत्तम
निरच्युतम् / निरच्योतिषम्
निरच्युताव / निरच्योतिष्व
निरच्युताम / निरच्योतिष्म