निस् + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निश्च्योतति
निश्च्योततः
निश्च्योतन्ति
मध्यम
निश्च्योतसि
निश्च्योतथः
निश्च्योतथ
उत्तम
निश्च्योतामि
निश्च्योतावः
निश्च्योतामः