निस् + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरच्योतत् / निरच्योतद्
निरच्योतताम्
निरच्योतन्
मध्यम
निरच्योतः
निरच्योततम्
निरच्योतत
उत्तम
निरच्योतम्
निरच्योताव
निरच्योताम