निस् + काञ्च् धातुरूपाणि - काचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्काञ्चते
निष्काञ्चेते
निष्काञ्चन्ते
मध्यम
निष्काञ्चसे
निष्काञ्चेथे
निष्काञ्चध्वे
उत्तम
निष्काञ्चे
निष्काञ्चावहे
निष्काञ्चामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निश्चकाञ्चे
निश्चकाञ्चाते
निश्चकाञ्चिरे
मध्यम
निश्चकाञ्चिषे
निश्चकाञ्चाथे
निश्चकाञ्चिध्वे
उत्तम
निश्चकाञ्चे
निश्चकाञ्चिवहे
निश्चकाञ्चिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्काञ्चिता
निष्काञ्चितारौ
निष्काञ्चितारः
मध्यम
निष्काञ्चितासे
निष्काञ्चितासाथे
निष्काञ्चिताध्वे
उत्तम
निष्काञ्चिताहे
निष्काञ्चितास्वहे
निष्काञ्चितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्काञ्चिष्यते
निष्काञ्चिष्येते
निष्काञ्चिष्यन्ते
मध्यम
निष्काञ्चिष्यसे
निष्काञ्चिष्येथे
निष्काञ्चिष्यध्वे
उत्तम
निष्काञ्चिष्ये
निष्काञ्चिष्यावहे
निष्काञ्चिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्काञ्चताम्
निष्काञ्चेताम्
निष्काञ्चन्ताम्
मध्यम
निष्काञ्चस्व
निष्काञ्चेथाम्
निष्काञ्चध्वम्
उत्तम
निष्काञ्चै
निष्काञ्चावहै
निष्काञ्चामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरकाञ्चत
निरकाञ्चेताम्
निरकाञ्चन्त
मध्यम
निरकाञ्चथाः
निरकाञ्चेथाम्
निरकाञ्चध्वम्
उत्तम
निरकाञ्चे
निरकाञ्चावहि
निरकाञ्चामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निष्काञ्चेत
निष्काञ्चेयाताम्
निष्काञ्चेरन्
मध्यम
निष्काञ्चेथाः
निष्काञ्चेयाथाम्
निष्काञ्चेध्वम्
उत्तम
निष्काञ्चेय
निष्काञ्चेवहि
निष्काञ्चेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निष्काञ्चिषीष्ट
निष्काञ्चिषीयास्ताम्
निष्काञ्चिषीरन्
मध्यम
निष्काञ्चिषीष्ठाः
निष्काञ्चिषीयास्थाम्
निष्काञ्चिषीध्वम्
उत्तम
निष्काञ्चिषीय
निष्काञ्चिषीवहि
निष्काञ्चिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरकाञ्चिष्ट
निरकाञ्चिषाताम्
निरकाञ्चिषत
मध्यम
निरकाञ्चिष्ठाः
निरकाञ्चिषाथाम्
निरकाञ्चिढ्वम्
उत्तम
निरकाञ्चिषि
निरकाञ्चिष्वहि
निरकाञ्चिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरकाञ्चिष्यत
निरकाञ्चिष्येताम्
निरकाञ्चिष्यन्त
मध्यम
निरकाञ्चिष्यथाः
निरकाञ्चिष्येथाम्
निरकाञ्चिष्यध्वम्
उत्तम
निरकाञ्चिष्ये
निरकाञ्चिष्यावहि
निरकाञ्चिष्यामहि