निस् + उख् धातुरूपाणि - उखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरोखतात् / निरोखताद् / निरोखतु
निरोखताम्
निरोखन्तु
मध्यम
निरोखतात् / निरोखताद् / निरोख
निरोखतम्
निरोखत
उत्तम
निरोखाणि
निरोखाव
निरोखाम