निस् + अत् धातुरूपाणि - अतँ सातत्यगमने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निरतति
निरततः
निरतन्ति
मध्यम
निरतसि
निरतथः
निरतथ
उत्तम
निरतामि
निरतावः
निरतामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निरात
निराततुः
निरातुः
मध्यम
निरातिथ
निरातथुः
निरात
उत्तम
निरात
निरातिव
निरातिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निरतिता
निरतितारौ
निरतितारः
मध्यम
निरतितासि
निरतितास्थः
निरतितास्थ
उत्तम
निरतितास्मि
निरतितास्वः
निरतितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निरतिष्यति
निरतिष्यतः
निरतिष्यन्ति
मध्यम
निरतिष्यसि
निरतिष्यथः
निरतिष्यथ
उत्तम
निरतिष्यामि
निरतिष्यावः
निरतिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निरततात् / निरतताद् / निरततु
निरतताम्
निरतन्तु
मध्यम
निरततात् / निरतताद् / निरत
निरततम्
निरतत
उत्तम
निरतानि
निरताव
निरताम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरातत् / निरातद्
निरातताम्
निरातन्
मध्यम
निरातः
निराततम्
निरातत
उत्तम
निरातम्
निराताव
निराताम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरतेत् / निरतेद्
निरतेताम्
निरतेयुः
मध्यम
निरतेः
निरतेतम्
निरतेत
उत्तम
निरतेयम्
निरतेव
निरतेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरत्यात् / निरत्याद्
निरत्यास्ताम्
निरत्यासुः
मध्यम
निरत्याः
निरत्यास्तम्
निरत्यास्त
उत्तम
निरत्यासम्
निरत्यास्व
निरत्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरातीत् / निरातीद्
निरातिष्टाम्
निरातिषुः
मध्यम
निरातीः
निरातिष्टम्
निरातिष्ट
उत्तम
निरातिषम्
निरातिष्व
निरातिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरातिष्यत् / निरातिष्यद्
निरातिष्यताम्
निरातिष्यन्
मध्यम
निरातिष्यः
निरातिष्यतम्
निरातिष्यत
उत्तम
निरातिष्यम्
निरातिष्याव
निरातिष्याम